कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
The wise, united in understanding, abandon the fruit born of action and attain peace.
बुद्धियुक्त मनीषी कर्मज फल त्यागकर शान्ति पाते।
Life Lesson:
Peace follows wise non‑grasping.
असंग बुद्धि के बाद शान्ति।