यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
He who is attached to none, neither rejoices nor hates on getting good or evil—his wisdom is established.
जो सर्वत्र अनभिस्नेह—शुभ‑अशुभ पाकर न आनन्दित न द्वेषी—उसकी प्रज्ञा स्थित।
Life Lesson:
Non‑reactivity stabilizes insight.
प्रतिक्रियाहीनता से प्रज्ञा टिकती है।