न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
The Self is unborn, eternal, ancient; it is not killed when the body is killed.
आत्मा न जन्म लेती न मरती; देह के मारे जाने पर भी नहीं मरती।
Life Lesson:
Let the timeless steady the timely.
कालातीत से समय का धैर्य लो।