शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
Peace, self‑control, austerity, purity, forgiveness, straightness, knowledge, wisdom, faith—are natural duties of a Brahmana.
शम‑दम‑तप‑शौच‑क्षमा‑आरजव‑ज्ञान‑विज्ञान‑आस्तिक्य—ब्राह्मण का स्वभावज कर्म।
Life Lesson:
Cultivate your native excellences.
स्वभावज श्रेष्ठताओं को साधो।