Chapter 18 — Moksha Sanyasa Yoga • Verse 18.22
नियतं सङ्गरहितं अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥
Action done as duty, without attachment or aversion, without craving for fruit—sattvic.
कर्तव्य‑कर्म, संग‑रहित, राग‑द्वेष रहित, निष्काम—सात्त्विक।
Life Lesson:
Duty + detachment = clarity.
कर्तव्य + अनासक्ति = स्पष्टता।