अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेति नो इह ॥
Whatever is offered, given, or austerity performed, or any act done without faith is called ‘asat’—it is nothing here or hereafter.
जो हवन, दान, तप या कोई भी कर्म श्रद्धा बिना—वह ‘असत्’ कहलाता; न यहाँ फल, न परलोक।
Life Lesson:
Faith is the life in forms.
रूप में प्राण = श्रद्धा।