Chapter 17 — Shraddha Traya Vibhaga Yoga • Verse 17.21
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिकल्कं तद्दानं राजसमुच्यते ॥
But the gift given expecting return or fruit, or grudgingly—this is called rajasic.
जो दान प्रत्युपकार/फल हेतु या खिन्न मन से—वह राजसी।
Life Lesson:
Grudges poison generosity.
खिन्न‑दान उदारता को विषैले।