अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
Speech that does not agitate, that is true, pleasant and beneficial; and regular recitation—this is austerity of speech.
जो वाणी अनुद्वेगकारक, सत्य, प्रिय‑हित; और स्वाध्याय—यह वाङ्मय तप।
Life Lesson:
Speak truth kindly and usefully.
सत्य बोलो—प्रिय और हितकर।