समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥
Equal to enemy and friend, in honor and dishonor; in heat and cold, joy and sorrow; free from attachment...
शत्रु‑मित्र, मान‑अपमान, शीत‑उष्ण, सुख‑दुःख में सम—संग‑रहित…
Life Lesson:
Equality is lifted devotion.
समता = उन्नत भक्ति।