Chapter 5 — Karma Sanyasa Yoga • Verse 5.8
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।—
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥
The knower, engaged in life’s activities, knows ‘I do nothing at all.’
तत्त्वदर्शी व्यवहार करते हुए भी जानता है—‘मैं कुछ नहीं करता।’
Life Lesson:
Doership is the subtle chain.
कर्ताभाव सूक्ष्म बन्धन है।